Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Benne Sanskrit Meaning

तिलः

Definition

तत् स्थानं यत्र जलं सम्भृतं वर्तते

शाखाग्रपर्वणि नवपत्रस्तवकः।
समुद्रस्थशुक्तेः उदरे उद्भवः ओजयुक्तः रत्नविशेषः।
क्षुपात् प्राप्तानितैलयुक्तनि धवल-बीजानि।
तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
धर्मेण शुद्धः।
क्षुपविशेषः

Example

ह्रदे कमलानि विलसन्ति।
सः पल्लवान् छिनत्ति।
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे साधवो न हि सर्वत्र चन्दनं न वने वने।
सः स्नानाद् अनन्तरं तिलस्य तैलेन मर्दनं करोति।
सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
शङ्खः