Benny Sanskrit Meaning
तिलः
Definition
तत् स्थानं यत्र जलं सम्भृतं वर्तते
शाखाग्रपर्वणि नवपत्रस्तवकः।
समुद्रस्थशुक्तेः उदरे उद्भवः ओजयुक्तः रत्नविशेषः।
क्षुपात् प्राप्तानितैलयुक्तनि धवल-बीजानि।
तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
धर्मेण शुद्धः।
क्षुपविशेषः
Example
ह्रदे कमलानि विलसन्ति।
सः पल्लवान् छिनत्ति।
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे साधवो न हि सर्वत्र चन्दनं न वने वने।
सः स्नानाद् अनन्तरं तिलस्य तैलेन मर्दनं करोति।
सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
शङ्खः
Clustering in SanskritMendicancy in SanskritShiva in SanskritAcquire in SanskritSavage in SanskritSpoken Communication in SanskritTwosome in SanskritMultiplicand in SanskritUnusual in SanskritGall in SanskritThink in SanskritYouth in SanskritDapper in SanskritHiccup in SanskritPretence in SanskritCatch Fire in SanskritPure in SanskritSupply in SanskritChemical Science in SanskritCloaca in Sanskrit