Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bent Sanskrit Meaning

अवनत, नत

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
मेषादिद्वादशराश्यान्तर्गतः सप्तमः राशिः स च चित्रीशेषपादद्वयस्वातीसमुदाययुक्तविशाखाप्रथमपादत्रयेण भवति।
यः अनुरूपः।
सज्जनस्य भावः।
यः न विचलति।
यः सदाचारादिभ्यः भ्रष्टः।
यस्मिन् कपटम् अस्ति।
यः अञ्चति।
समाजे अन्यैः सह कृतम् आचरणम्।
कस्यापि कार्ये अभ्यासे वा नि

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
तुलायाः चिह्नं तुला एव अस्ति।
साधुता इति महान् गुणः।
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
पतितः व्यक्तिः समाजं रसातलं नयति।
फलैः वृक्षः नतः।
तस्य