Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bequest Sanskrit Meaning

मृतपत्रार्पितदानम्, मृत्युपत्रस्थदानम्, मृत्युलेखार्पितदानम्

Definition

सः अधिकारः यस्यानुसारेण कस्यचित् मृत्योः अनन्तरं तस्य सम्पत्तिम् अथवा कस्यचित् कार्यकालस्य समाप्तेः अनन्तरं तस्य पदं स्थानं वा आप्नोति।
दायादैः प्राप्ता सम्पत्तिः।
सा व्यवस्था यया दायविभागः निश्चीयते।
वैधपत्रविशेषः, यस्मिन् पत्रे मृत्योः उपरान्ता स्वस्य संपत्तेः विनियोगव्य

Example

उत्तराधिकारस्य रूपेण तेन विपुलमात्रायां सम्पत्तिः प्राप्ता।
एतद् भवनं रोहितः पैतृकसम्पत्त्यां प्राप्तवान्।
मया आत्मनः स्वीकारपत्रे तुभ्यं किमपि न प्रदत्तम्।
सर्वैः मृत्युपत्रं प्रागेव अवश्यं लेखनीयम्।