Beset Sanskrit Meaning
परिकर्शय्, परिकर्षय्, परिपीड्, प्रतिपीड्, प्रधृष्, प्रपीड्, विनिपीडय्, सम्पीड्
Definition
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
अन्यराज्यस्य प्रदेशे बलात् प्रवेशानुकूलः व्यापारः।
फलसिद्धये व्यवधानोत्पन्नानुकूलः व्यापारः।
प्रवृत्तिविघातानुकूलः व्यापारः।
गत्यवरोधनानुकूलः व्यापारः।
परम्परया आगतानां समापनानुकूलः व्यापारः।
अन्यस्य कृते स्थाननिग्रहणानुकूलः व्यापारः।
भावनवेगनियन्त्रणानुकूलः व्यापारः।
रोधस्य क्र
Example
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
चौराः मार्गम् अरुन्धन्।/अरुणत् यवनः साकेतम्। (म.भा.3.1.111)
माता बालकम् आतपगमनात् वारयति। यवेभ्यो गां वारयति।(सि.कौ. 1.4.27)
आरक्षकाः सञ्चलनं चतुष्कोणे एव प्रत्यबध्नान्।
राजाराममोहनरायमहोदयः सहगमनस्य रीतिं प्रतिबबन्ध।
नाटकं द्रष्टुं सः मत्कृते आसनम् अरक्षत्।
सः क्रोधं संरुणद्धि।
स