Besprinkle Sanskrit Meaning
सिच्
Definition
सर्वदिक्षु बीजादीनां प्रसरणानुकूलव्यापारः।
पयसा वा अन्येन द्रव्येण ईषदार्द्रीकरणानुकूलः व्यापारः।
चूर्णादीनां अन्यवस्तुनि विकिरणानुकूलः व्यापारः।
द्रवपदार्थान् सेचनस्य क्रिया।
सेचनानुकूलव्यापारः।
Example
कृषकः क्षेत्रे बीजानि अवाकिरति।/अवाकिरन् पौरजनाः लाजाः।
कृषकः क्षेत्रे ओषधिं सिञ्चति।
चिकित्सकः रुजायाम् ओषधिम् आवपति।
सस्यान् रोगात् रक्षितुम् औषधस्य सिञ्चनम् आवश्यकम् अस्ति।
प्रातः गृहिणी प्राङ्गणे जलं सिञ्चति।
Anxious in SanskritDefendant in SanskritDistaste in SanskritProlusion in SanskritAt Once in SanskritTinny in SanskritCedrus Deodara in SanskritStrip in SanskritMuch in SanskritFemale Person in SanskritHunger Strike in SanskritSize Up in SanskritJackfruit in SanskritDistich in SanskritArchitecture in SanskritShift in SanskritAt Present in SanskritHypnotized in SanskritFreedom in SanskritShammer in Sanskrit