Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Best Sanskrit Meaning

अन्यतम, सर्वश्रेष्ठ, सर्वोत्कृष्ट, सर्वोत्तम

Definition

पर्वतस्य शिरोऽग्रम्।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
कस्यापि क्षेत्रस्य प्रमुखः।
यः अत्यन्तं निकटः।
यद् सदृशं अन्यद् नास्ति।
येन प्रतिष्ठा लब्धा।
अत्यन्तम् श्रेयान्।
उत्तम-स्वभाव-युक्तः।
सभायां प्रधानम्।
यः उत्तरं दातुं न शक्नोति।
यः किमपि न वदति।
शरीरस्य सः भागः यः कण्ठस्य उर्ध्व

Example

भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
श्यामः तक्रं पिबति।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
सभापतेः स्वागतभाषाणाद् अनन्तरं