Bet Sanskrit Meaning
ग्लहः, पणः, पणितम्
Definition
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
क्रयविक्रयार्थे प्रदत्तं धनम्।
सा क्रीडा यत्र जयः पराजयो वा भवति यस्यां देवनं च वर्तते।
क्रीडाविशेषः- कमपि द्रव्यं पणं कृत्वा तस्य स्वामिभावार्थं क्रियमाणा अक्षदेवनयुक्ता अप्राणिकरणका क्रीडा।
केषुचन कार्
Example
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
कियत् मूल्यम् अस्य शकटस्य।
श्यामेन अन्तिमसमये पणः जीतः।
द्यूते पाण्डवाः द्रौपदीम् अहासीत्।"" ""द्यूतम् एतत् पुराकल्पे सृष्टं वैरकरम् महत्। तस्मात् द्यूतम न सेवेत हास्यार्थम् अपि बुद्धिमान्॥ [मनु. ९।२२७]
अधुना
Wishful in SanskritNaked in SanskritMaternity in SanskritGad in SanskritRisky in SanskritHeat in SanskritSplash in SanskritKitchen Stove in SanskritQualification in SanskritSide in SanskritWeak in SanskritCautious in SanskritUnnaturalness in SanskritCurcuma Longa in SanskritIrritating in SanskritCanal in SanskritLid in SanskritVillainy in SanskritTomorrow in SanskritSpirits in Sanskrit