Betrayal Sanskrit Meaning
विश्वासघातः
Definition
प्राणिनां शारिरिकक्लेशवेदनादिपूर्वकं हिंसनम् ।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
विश्वासस्य विपरीतं कृतं कार्यम्।
स्वप्राणनाशनम्।
Example
गान्धीमहोदयस्य हिंसा न सम्मता।
तेन स्वस्य पितुः हत्या कृता।
इन्दिरा गान्धी महोदयायाः विश्वासघातः तस्याः अङ्गरक्षकैः कृतः।
आत्मघातः महापापम्।
King Of Beasts in SanskritCheesy in SanskritCalcium Hydroxide in SanskritNonreader in SanskritSheet in SanskritG in SanskritHard Drink in SanskritSuspicious in SanskritRat in SanskritUnadulterated in SanskritPile Up in SanskritMotherhood in SanskritOriginate in SanskritMan in SanskritDiscipline in SanskritInfection in SanskritNecessitous in SanskritSplutter in SanskritKerosene Lamp in SanskritSexual Practice in Sanskrit