Better Sanskrit Meaning
उत्तमतर, प्रतिसमाधा, विशोधय, शोधय, समाधा
Definition
कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
उत्तमस्य अवस्था भावो वा।
महात्मनो भावः।
प्रधानस्य अवस्था भावो वा।
मूलधनादधिकं व्यापारादिभिः प्राप्तं धनम्।
निर्धारित-समयोपरान्तम्।
सा स्थिति यस्यां किमपि कार्यं व्यवधानेन विना संपन्नतां नीयते।
दक्षिणदिशः संमुखी दिक्।
दशाधिकं दशम्।
दोषप्रमार्जनपूर्वकः उत्कर्षानुक
Example
मम प्रश्नस्य उत्तरं न दत्तम्।
चरित्रस्य उत्तमता सर्वश्रेष्ठा।
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
सः वस्त्रव्यापारे लाभः प्राप्तवान्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
भवतः सह कार्यकरणे मया बहु
Excellency in SanskritHarshness in SanskritConceive in SanskritRavening in SanskritImbecilic in SanskritJenny in SanskritBooze in SanskritUpstart in SanskritRelated To in SanskritCuminum Cyminum in SanskritGlow in SanskritIntumesce in SanskritSun in SanskritNascence in SanskritTympanic Membrane in SanskritLooking At in SanskritIndeterminate in SanskritSinner in SanskritKite in SanskritProstitute in Sanskrit