Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Better Sanskrit Meaning

उत्तमतर, प्रतिसमाधा, विशोधय, शोधय, समाधा

Definition

कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
उत्तमस्य अवस्था भावो वा।
महात्मनो भावः।
प्रधानस्य अवस्था भावो वा।
मूलधनादधिकं व्यापारादिभिः प्राप्तं धनम्।
निर्धारित-समयोपरान्तम्।
सा स्थिति यस्यां किमपि कार्यं व्यवधानेन विना संपन्नतां नीयते।
दक्षिणदिशः संमुखी दिक्।
दशाधिकं दशम्।
दोषप्रमार्जनपूर्वकः उत्कर्षानुक

Example

मम प्रश्नस्य उत्तरं न दत्तम्।
चरित्रस्य उत्तमता सर्वश्रेष्ठा।
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
सः वस्त्रव्यापारे लाभः प्राप्तवान्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
भवतः सह कार्यकरणे मया बहु