Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Betterment Sanskrit Meaning

शोधनम्, संस्करणम्

Definition

हिन्दूधर्मम् अनुसृत्य मनुष्यस्य शुद्ध्यर्थे उन्नत्यर्थे च करणीयानि विशिष्टानि कृत्यानि।
दोषादीन् दूरीकृत्य शुद्धीकरणस्य क्रिया।
किमपि कार्यं सम्पादयितुं सहकारित्वेन व्यवहरणम्।
कष्टात् विपत्त्यादिभ्यः उद्धरणस्य क्रिया।
कस्यापि वस्तुनः क्षतेः हानेः वा पूरणम्।
अपराधिनः कृते बन्धनताडनादि दण्डनम्।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
दोषान् अपनित्वा सम्यक्क

Example

हिन्दूधर्मे संस्कारस्य अतीव महत्त्वम् अस्ति।
माध्यमिकशालायाः पुस्तकस्य संशोधनम् करणीयम्।
कार्यस्य अस्य शोधनम् आवश्यकम्।
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
अस्मिन् कार्ये तस्य एव साहाय्यं लब्धं मया।
ईश्वरः एव अ