Betterment Sanskrit Meaning
शोधनम्, संस्करणम्
Definition
हिन्दूधर्मम् अनुसृत्य मनुष्यस्य शुद्ध्यर्थे उन्नत्यर्थे च करणीयानि विशिष्टानि कृत्यानि।
दोषादीन् दूरीकृत्य शुद्धीकरणस्य क्रिया।
किमपि कार्यं सम्पादयितुं सहकारित्वेन व्यवहरणम्।
कष्टात् विपत्त्यादिभ्यः उद्धरणस्य क्रिया।
कस्यापि वस्तुनः क्षतेः हानेः वा पूरणम्।
अपराधिनः कृते बन्धनताडनादि दण्डनम्।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
दोषान् अपनित्वा सम्यक्क
Example
हिन्दूधर्मे संस्कारस्य अतीव महत्त्वम् अस्ति।
माध्यमिकशालायाः पुस्तकस्य संशोधनम् करणीयम्।
कार्यस्य अस्य शोधनम् आवश्यकम्।
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
अस्मिन् कार्ये तस्य एव साहाय्यं लब्धं मया।
ईश्वरः एव अ
Required in SanskritUnsuitable in SanskritPerformance in SanskritJoke in Sanskrit42 in SanskritMercury in SanskritBoost in SanskritLowland in SanskritPhysical Science in SanskritHead Of Hair in SanskritFlag Of Truce in SanskritBeam in SanskritIntemperateness in SanskritTwisting in SanskritOrphic in SanskritWork in SanskritServant in SanskritDuo in SanskritStupid in SanskritNehru in Sanskrit