Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Betting Sanskrit Meaning

आक्षिक, कैतव

Definition

नवरत्नेषु एकं रत्नम्।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
श्वेतकमलस्य क्षुपः।
क्रीडाविशेषः- कमपि द्रव्यं पणं कृत्वा तस्य स्वामिभावार्थं क्रियमाणा अक्षदेवनयुक्ता अप्राणिकरणका क्रीडा।
तद् धनं वस्तु वा यस्य कृते जनाः अक्षक्रीडादीन् क्रीडन्ति।
येन सह शत

Example

केतुग्रहस्य प्रभावात् रक्षणार्थे केतुरत्नं धारयन्ति।
शिवाय कितवः रोचते।
एष तडागः कुमुदैः आपूर्णः।
द्यूते पाण्डवाः द्रौपदीम् अहासीत्।"" ""द्यूतम् एतत् पुराकल्पे सृष्टं वैरकरम् महत्। तस्मात् द्यूतम न सेवेत हास्यार्थम् अपि बुद्धिमान्॥ [मनु. ९।२२७]
युधिष्ठिरेण द्यूतक्रीडायां द्रौपदीं पणेषु व्यदेवीत्।