Bewitch Sanskrit Meaning
मोहय, विलोभय
Definition
अध्यायप्रकरणादिषु विभज्य रचिता आख्यायिका यस्यां नैकविधानि पात्राणि तथा च नैके प्रसङ्गाः सन्ति।
अन्येषां चित्तस्य आकर्षणानुकूलः व्यापारः।
मोहनानुकूलः व्यापारः।
पाशेन जाले बन्धनानुकूलः व्यापारः।
Example
प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य यथार्थं वर्णनम् अस्ति।
भगवतः रामचन्द्रस्य रूपं मैथिलान् विमोहयति।
रामः स्ववचनैः श्यामं मोहयति।
आखेटकः जाले पक्षिणम् एकं पर्यस्यति।
Waterfall in SanskritLooking At in SanskritBlacksmith in SanskritPoison Mercury in SanskritKeen in SanskritRepresentation in SanskritLazy in SanskritPile Up in SanskritSmooth in SanskritConflate in SanskritCovering in SanskritPomegranate in SanskritJitney in SanskritTen Thousand in SanskritKept Woman in SanskritPigeon in SanskritGenus Nasturtium in SanskritLiberally in SanskritMorgue in SanskritArrangement in Sanskrit