Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bewitch Sanskrit Meaning

मोहय, विलोभय

Definition

अध्यायप्रकरणादिषु विभज्य रचिता आख्यायिका यस्यां नैकविधानि पात्राणि तथा च नैके प्रसङ्गाः सन्ति।
अन्येषां चित्तस्य आकर्षणानुकूलः व्यापारः।
मोहनानुकूलः व्यापारः।

पाशेन जाले बन्धनानुकूलः व्यापारः।

Example

प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य यथार्थं वर्णनम् अस्ति।
भगवतः रामचन्द्रस्य रूपं मैथिलान् विमोहयति।
रामः स्ववचनैः श्यामं मोहयति।

आखेटकः जाले पक्षिणम् एकं पर्यस्यति।