Beyond Sanskrit Meaning
अग्रे, अति, तिरः, परतः, परम्, पराचीनम्, परेण, पारतः, पारे
Definition
अधिके अन्तरे स्थितः।
कस्यापि पुरतः।
लोकान्तरम्।
अन्यस्मिन् स्थाने।
अग्रे गच्छति।
निर्धारित-समयोपरान्तम्।
यः सम्बन्धितः नास्ति।
दीर्घे अन्तरे।
आगामिनि काले।
कस्यापि वस्तुनः सीमायाः वा पारः।
अधिकारं प्रभावं वा अतिक्रम्य।
शक्तिम् अतिक्रम्य।
कस्माद् अपि स्थानाद् अनन्तरम्।
वर्तमानसमयात् ऊर्ध्वम्।
बाह्यप्रदेशे।
का
Example
अनिच्छया अपि परलोकस्य यात्रा करणीया एव।
श्यामः तत्र अस्ति।
सः सावकाशम् अग्रे गच्छति।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य
Brush in SanskritAbsorption in SanskritInterval in SanskritFine-looking in SanskritWeed in SanskritWrangle in SanskritLordship in SanskritAditi in SanskritPlaintiff in SanskritShudder in SanskritCognise in SanskritPrickly Pear Cactus in SanskritBachelor in SanskritAtomic Number 80 in SanskritTour Guide in SanskritWorship in SanskritCleanup in SanskritWordless in SanskritSting in SanskritTireless in Sanskrit