Bhadon Sanskrit Meaning
नभस्यः, प्रौष्ठपदः, भाद्रपदः
Definition
मेषादिद्वादशराश्यान्तर्गतः पञ्चमः राशिः स च मघापूर्वफल्गुनीसमुदायोत्तरफल्गुनीप्रथमपादेन भवति।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गतषष्ठः मासः।
स्वारोचिषमनोः पुत्रः।
उडीसाराज्ये वर्तमानं नगरम्।
Example
अधुना सूर्यः सिंहे अस्ति।
श्रीकृष्णस्य जन्म भाद्रपदे कृष्णपक्षे अष्टम्याम् अभवत्।
नभस्यस्य वर्णनं हरिवंशपुराणे अस्ति।
कोणार्कनगरे प्रसिद्धं सूर्यमन्दिरम् अस्ति।
Atomic Number 50 in SanskritWidow Woman in SanskritChristian in SanskritSpend A Penny in SanskritFlow in SanskritFolk Tale in SanskritSaddhu in SanskritButea Monosperma in SanskritEndure in SanskritCollected in SanskritTorpid in SanskritSoak in SanskritBoast in SanskritLove in SanskritPlowshare in SanskritRapidity in SanskritBosom in SanskritIre in SanskritWhite Pepper in SanskritBashful in Sanskrit