Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bhadrapada Sanskrit Meaning

नभस्यः, प्रौष्ठपदः, भाद्रपदः

Definition

मेषादिद्वादशराश्यान्तर्गतः पञ्चमः राशिः स च मघापूर्वफल्गुनीसमुदायोत्तरफल्गुनीप्रथमपादेन भवति।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गतषष्ठः मासः।
स्वारोचिषमनोः पुत्रः।
उडीसाराज्ये वर्तमानं नगरम्।

Example

अधुना सूर्यः सिंहे अस्ति।
श्रीकृष्णस्य जन्म भाद्रपदे कृष्णपक्षे अष्टम्याम् अभवत्।
नभस्यस्य वर्णनं हरिवंशपुराणे अस्ति।
कोणार्कनगरे प्रसिद्धं सूर्यमन्दिरम् अस्ति।