Bhadrapada Sanskrit Meaning
नभस्यः, प्रौष्ठपदः, भाद्रपदः
Definition
मेषादिद्वादशराश्यान्तर्गतः पञ्चमः राशिः स च मघापूर्वफल्गुनीसमुदायोत्तरफल्गुनीप्रथमपादेन भवति।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गतषष्ठः मासः।
स्वारोचिषमनोः पुत्रः।
उडीसाराज्ये वर्तमानं नगरम्।
Example
अधुना सूर्यः सिंहे अस्ति।
श्रीकृष्णस्य जन्म भाद्रपदे कृष्णपक्षे अष्टम्याम् अभवत्।
नभस्यस्य वर्णनं हरिवंशपुराणे अस्ति।
कोणार्कनगरे प्रसिद्धं सूर्यमन्दिरम् अस्ति।
Cheer in SanskritPuppet in SanskritMaimed in SanskritPass in SanskritCake in SanskritFace in SanskritLanguage in SanskritGestation in SanskritCoalesce in SanskritUnattackable in SanskritDirection in SanskritSet in SanskritCivilisation in SanskritSwallow in SanskritMusical Accompaniment in SanskritMast in SanskritRetiring in SanskritImitation in SanskritFine in SanskritArachis Hypogaea in Sanskrit