Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bhakti Sanskrit Meaning

स्मरणम्

Definition

ईश्वरं प्रति अनुरागः।
नवधा भक्तिलक्षणेषु एकः यस्मिन् उपासकः उपास्यं नित्यं स्मरति।
कस्याः अपि देवतायाः मन्त्रस्य नाम्नः वारंवारं कृतम् उच्चारणम्।
पूज्येषु अनुरागः।

कस्यचित् दृष्टस्य श्रुतस्य जातस्य वा विषयस्य मनसि विद्यमानत्वस्य क्रिया।

Example

ईश्वरं प्रति भक्तिः आवश्यकी एव।
केचित् भक्ताः कार्यकाले अपि ईश्वरस्य स्मरणं कुर्वन्ति।
सः प्रतिदिनं प्रातः जपं करोति।
ज्ञानप्राप्त्यर्थं गुरौ भक्तिः स्यात् इति उक्तिः।

भवान् मया कदा दृष्टः एतस्मिन् विषये मम स्मरणं नास्ति।
भक्तेः प्रत्येकस्मिन् चरणे तगणः यगणः तथा अन्ते द्वौ गुरू भवत