Bhakti Sanskrit Meaning
स्मरणम्
Definition
ईश्वरं प्रति अनुरागः।
नवधा भक्तिलक्षणेषु एकः यस्मिन् उपासकः उपास्यं नित्यं स्मरति।
कस्याः अपि देवतायाः मन्त्रस्य नाम्नः वारंवारं कृतम् उच्चारणम्।
पूज्येषु अनुरागः।
कस्यचित् दृष्टस्य श्रुतस्य जातस्य वा विषयस्य मनसि विद्यमानत्वस्य क्रिया।
Example
ईश्वरं प्रति भक्तिः आवश्यकी एव।
केचित् भक्ताः कार्यकाले अपि ईश्वरस्य स्मरणं कुर्वन्ति।
सः प्रतिदिनं प्रातः जपं करोति।
ज्ञानप्राप्त्यर्थं गुरौ भक्तिः स्यात् इति उक्तिः।
भवान् मया कदा दृष्टः एतस्मिन् विषये मम स्मरणं नास्ति।
भक्तेः प्रत्येकस्मिन् चरणे तगणः यगणः तथा अन्ते द्वौ गुरू भवत
Endure in SanskritPlight in SanskritDelicious in SanskritHelmsman in SanskritClean Up in SanskritSprout in SanskritInfamy in SanskritGambling in SanskritSrbija in SanskritAcquirement in SanskritRoundness in SanskritHigher Rank in SanskritPotato in SanskritEast Indian Fig Tree in SanskritWarm in SanskritInfirm in SanskritResultant in SanskritAllegement in SanskritEndeavor in SanskritAffront in Sanskrit