Bhang Sanskrit Meaning
अजया, आनन्दा, इन्द्राशनः, इन्द्रासनम्, गञ्जा, चपला, जया, त्रैलोक्यविजया, भङ्गा, मादिनी, विजया, वीरपत्रा, संविदा, हर्षिणी
Definition
कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः भागः।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
स्त्रियः अवयवविशेषः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
भञ्जनस्य क्रिया भावो
Example
अद्य गणितस्य नियतकाले भागहरः पाठिष्यति।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
क्रीडानकस्य भङ्गेन बालकः रोदीति।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्वंसनम् अकुर्वन्।
Face in SanskritCrumple in SanskritCrack in SanskritChalk in SanskritBook in SanskritLead in SanskritStepwise in SanskritSlug in SanskritCongratulations in SanskritClose in SanskritNeigh in SanskritResearch Worker in SanskritEject in SanskritAmble in SanskritCome Out in SanskritFortieth in SanskritThirsty in SanskritSubjugate in SanskritDispel in SanskritEducatee in Sanskrit