Bicker Sanskrit Meaning
वाग्युद्धम्, विवादः
Definition
शीतेन वा अन्यकारणेन शरीरस्य कम्पनानुकूलः व्यापारः।
अर्थहीनः वार्तालापः।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
विवादजनकः वितण्डनानुकूलव्यापारः।
अकारणं प्रवृत्तः वादः।
Example
शीतेन सः आहृष्यति।
सः कलहस्य कारणं ज्ञातुं इच्छति।
भूमिविभाजनसमये श्यामः भ्रातृभिः सह कलहायते।
रामश्यामयोः अद्य केनचित् कारणेन विवादः जातः।
Hanky in SanskritPromise in SanskritHard Liquor in SanskritNoncitizen in SanskritJackfruit in SanskritCollectively in SanskritMolest in SanskritExclusion in SanskritIntercession in SanskritCachexia in SanskritDetestable in SanskritRevelation in SanskritVegetable Hummingbird in SanskritTrade Good in SanskritBlarney in SanskritPoetic in SanskritCombine in SanskritIntegrated in SanskritPlain in SanskritOverseer in Sanskrit