Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bicker Sanskrit Meaning

वाग्युद्धम्, विवादः

Definition

शीतेन वा अन्यकारणेन शरीरस्य कम्पनानुकूलः व्यापारः।
अर्थहीनः वार्तालापः।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
विवादजनकः वितण्डनानुकूलव्यापारः।
अकारणं प्रवृत्तः वादः।

Example

शीतेन सः आहृष्यति।
सः कलहस्य कारणं ज्ञातुं इच्छति।
भूमिविभाजनसमये श्यामः भ्रातृभिः सह कलहायते।
रामश्यामयोः अद्य केनचित् कारणेन विवादः जातः।