Bid Sanskrit Meaning
अभ्यर्थ्, निविद्, प्रार्थ्, विज्ञा, सम्प्रार्थ्
Definition
मनुष्यस्य मुखात् निर्गतः सार्थः शब्दः।
कस्मिञ्चित् विशिष्टे स्थाने प्रदेशे वा व्यवहारे प्रयुक्ता वाणी।
पशुकण्ठोत्थितमृदुतीव्रादियुक्तः ध्वनिः।
Example
तद् वचनं वद यद् सुभाषितम् अस्ति।
अस्माकं क्षेत्रस्य प्राकृतभाषा भोजपुरी अस्ति।
तस्य स्वरः मधुरः अस्ति।
Fond Regard in SanskritArrant in SanskritMurky in SanskritLion in SanskritSuppliant in SanskritTwo in SanskritExtent in SanskritDhal in SanskritHelmsman in SanskritWell-favored in SanskritNaturalistic in SanskritOutrageous in SanskritPhysique in SanskritRenown in SanskritMotion in SanskritUnite in SanskritPrecious Coral in SanskritWell-favored in SanskritSharp in SanskritMr in Sanskrit