Biddy Sanskrit Meaning
कुक्कुटपक्षिणी, कुक्कुटवधूः, कुक्कुटी, ग्राम्यकुक्कुटी
Definition
स्त्रीत्वविशिष्टः मयूरः।
वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्रीडानकः।
पुष्पविशेषः-सुगन्धितं तथा च पीतवर्णीयं पुष्पम्।
उदरे वर्तमानः सः भागः यस्मिन् भुक्तम् अन्नम् एकत्रितं भवति तस्य विपाकश्च भवति।
नासिकायाः निर्यासमानः द्रवः।
कुक्कुटजातीया स्त्रीपक्षिणी।
कुक्कुट्याः मांसम् ।
Example
अस्यां पक्षिशालायां एका अपि मयूरी नास्ति। / किमव्यक्तेसि निनदे कुतस्येपि त्वमीदृशी स्तनयित्नोर्मयूरीव चकितोत्कण्टिता स्थिता।।
मालिकः मालार्थे स्तबकपुष्पाणि चिनोति।
अधिकेन सुरसभोजनेन जठरः पीडितः भवति।
शैत्ये नासिकायाः नसोत्थः आयाति।
कुक्कुट्यः अण्डानि स्वास्थ्
Teat in SanskritWag in SanskritCharge in SanskritBrother in SanskritComputation in SanskritHunter in SanskritTress in SanskritEspecially in SanskritSurrogate in SanskritCastor-oil Plant in SanskritColumbarium in SanskritElderly in SanskritChitchat in SanskritTidy Up in SanskritSocialism in SanskritStream in SanskritUneasiness in SanskritTwitter in SanskritIrony in SanskritRiding Horse in Sanskrit