Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Biddy Sanskrit Meaning

कुक्कुटपक्षिणी, कुक्कुटवधूः, कुक्कुटी, ग्राम्यकुक्कुटी

Definition

स्त्रीत्वविशिष्टः मयूरः।
वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्रीडानकः।
पुष्पविशेषः-सुगन्धितं तथा च पीतवर्णीयं पुष्पम्।
उदरे वर्तमानः सः भागः यस्मिन् भुक्तम् अन्नम् एकत्रितं भवति तस्य विपाकश्च भवति।
नासिकायाः निर्यासमानः द्रवः।
कुक्कुटजातीया स्त्रीपक्षिणी।

कुक्कुट्याः मांसम् ।

Example

अस्यां पक्षिशालायां एका अपि मयूरी नास्ति। / किमव्यक्तेसि निनदे कुतस्येपि त्वमीदृशी स्तनयित्नोर्मयूरीव चकितोत्कण्टिता स्थिता।।
मालिकः मालार्थे स्तबकपुष्पाणि चिनोति।
अधिकेन सुरसभोजनेन जठरः पीडितः भवति।
शैत्ये नासिकायाः नसोत्थः आयाति।
कुक्कुट्यः अण्डानि स्वास्थ्