Bier Sanskrit Meaning
शवभाजनम्, शवाधारः
Definition
यः स्वलाभपरायणः।
मृतशरीरम्।
तत् यानम् यद् आकाशमार्गेण गच्छति।
मृतशरीराधारः
यः सेवते।
यः इच्छति।
यस्मिन् शवं स्थापयित्वा श्मशाने नयति।
काष्ठानां सा पीटिका यस्य उपरि प्रेतं दह्यते।
कस्यापि वस्तुनः निर्माणात् पूर्वं तस्य विविधान् भागान् संयुज्य निर्मितः सः आकृतिबन्धः यस्मिन् किमपि स्थापितुं शक्यते।
रथेन हीनः।
यः याच्ञां
Example
स्वार्थपरैः मित्रता न करणीया।
मृत्योः पश्चाद् शवं दहति।
विमानम् आकाशयानम् अस्ति।
रामः पुस्तकं क्रेतुम् इच्छुकः अस्ति।
यदा तस्य शवः शवाधारे स्थापितः तदा सर्वे अरुदन्त।
अद्य भाति यद् गान्धीमहोदयस्य दारुचित्या सह सद्भावः , प्
Palm in SanskritExalt in SanskritGrand in Sanskrit12 in SanskritWet in SanskritExplain in SanskritGo in SanskritSesbania Grandiflora in SanskritImmix in SanskritSexual Love in SanskritRubbing in SanskritUnobserved in SanskritDefeat in SanskritDifferent in SanskritIll in SanskritCondensation in SanskritDuo in SanskritClothed in SanskritDeep in SanskritXxvii in Sanskrit