Biff Sanskrit Meaning
मुष्टीप्रहारः
Definition
वर्णविशेषः।
मुद्राविशेषः, सम्पिण्डिताङ्गुलिपाणिः।
ताडितुं बद्धा मुष्टिः।
मुष्ट्या प्रहारः।
Example
सः श्वेतं वस्त्रं परिगृह्णाति।
मुष्टिभिः मुष्टिभिः प्रहृत्य यद् युद्धम् भवति तद् मुष्टियुद्धम्।
मोहनेन सोहनः वज्रमुष्ट्या प्रहृतः।
दानवः मर्मस्थाने मुष्टीप्रहारेण हन्यते।
Trigonella Foenumgraecum in SanskritIndependence in SanskritDeadly in SanskritDisgust in SanskritUnfree in SanskritUnexceptionable in SanskritGreen in SanskritSenior Citizen in SanskritStony in SanskritDrib in SanskritRetainer in SanskritMulticolored in SanskritUnfeasible in SanskritAtaraxis in SanskritConfabulate in SanskritLevel in SanskritFirm in SanskritResistance in SanskritSlowness in SanskritPigeon in Sanskrit