Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Biff Sanskrit Meaning

मुष्टीप्रहारः

Definition

वर्णविशेषः।
मुद्राविशेषः, सम्पिण्डिताङ्गुलिपाणिः।
ताडितुं बद्धा मुष्टिः।
मुष्ट्या प्रहारः।

Example

सः श्वेतं वस्त्रं परिगृह्णाति।
मुष्टिभिः मुष्टिभिः प्रहृत्य यद् युद्धम् भवति तद् मुष्टियुद्धम्।
मोहनेन सोहनः वज्रमुष्ट्या प्रहृतः।
दानवः मर्मस्थाने मुष्टीप्रहारेण हन्यते।