Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Big Sanskrit Meaning

आसन्नप्रसवा, उदार, उदारधी, दक्षिण, बृहत्, मुक्तकर, मुक्तहस्त, विशालहृदय, सरल

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
महत्पदम् आरोढुम् इच्छा।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यः दयायुक्तः।
उत्तम-स्वभाव-युक्तः।
धैर्ययुक्तः।
यस्य अहङ्कारो विद्यते।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
सा स्त्री यस्याः प्रसवकालः समीपः आगतः।
अनुरक्तः पुरुषः।
यः दानं ददाति।
यस्मिन्

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
आसन्नप्रसवा स्त्री बहून् क्लेशान् अनुभवति।
सः आत्मनः महदाकाङ्क्षायाः पूर्त्यर्थं अतीव कष्टं करोति।
ईश्वरचिन्तने मग्नः अस्ति सः।
मोहनदास करमचन्द गान्धी महात्मा आस