Big Brother Sanskrit Meaning
अग्रजः, अग्रियः, पूर्वजः
Definition
ज्येष्ठभ्राता।
सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेषु दशमे नक्षत्रे वर्तते।
अग्रे जातः।
मक्षिकाभिः मधुकोषे सङ्कलितं पुष्पाणां सवम्।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतदशमनक्षत्रम्।
पुरुषाणां कृते एकं सम्बोधनम्।
पितुः सम्बन्धी।
Example
श्यामस्य अग्रजः अध्यापकः अस्ति।
मघायां जातः बालकः वीरः अस्ति।
रामः लक्ष्मणस्य अग्रजः आसीत्।
मधु बहूपयोगि अस्ति।
मघा आश्लेषायाः अनन्तरम् आगच्छति।
बन्धो! मम सहाय्यताम् आवश्यकी वा।
मया पै
Unthankful in SanskritPart in SanskritAsana in SanskritDepress in SanskritCancer The Crab in SanskritHold in SanskritAttain in SanskritBefuddle in SanskritEncouragement in SanskritOpinionative in SanskritJoyous in SanskritMeritless in SanskritBrass in SanskritEnamor in SanskritPossession in SanskritJubilant in SanskritPreeminence in SanskritSkanda in SanskritEmptiness in SanskritHeat in Sanskrit