Bile Sanskrit Meaning
अग्निः, अनलः, उष्मा, तिक्तधातुः, तेजः, पलज्वलः, पित्तम्, मायुः
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
तेजःपदार्थविशेषः।
भूमेः अत्युन्नतभागः ।
श
Example
बाणस्य आघातेन खगः आहतः।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाणां रक्षणं कर्तव्यम्।
पित्तं अन्नस्य पचनक्रियायां सहायकम्।
मम क्रोधः शाम्यति।
जातिफलम् ओषधरूपेण युज्यते।
वेदेषु इन्द्र
Infant in SanskritMember in SanskritGrievous in SanskritForehead in SanskritButtermilk in SanskritTake Away in SanskritHydrargyrum in SanskritCobra in SanskritTrue Sparrow in SanskritBraid in SanskritUncommunicative in SanskritBeguiler in SanskritTest in SanskritFly in SanskritPettiness in SanskritDuet in SanskritHeart in SanskritFriction in SanskritArchaeologist in SanskritGo Away in Sanskrit