Bill Sanskrit Meaning
चञ्चुः, चञ्चुका, चञ्चूः, त्रोटिः, परिपत्रम्, प्ररोचनम्, मुद्रापत्रम्, विज्ञापनम्, विधेयकः
Definition
आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
पक्षिणाम् ओष्ठः।
कस्यापि वस्तुनः विक्रयणस्य उद्देश्येन संचारमाध्यमद्वारा प्रसारितं सूचनापत्रम्।
शासनेन अधिकृतं धनस्य कर्गजपत्रम् यत् क्रयविक्रयविनिमयसाधनम् ।
भूम्याः अन्तरे खनित्वा जन्तुना वसनार्थे कृतम् स्थानम्।
सूचनार्थे चिन्तनार्थे च नैकान् सम्बन्ध
Example
अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
सारसस्य चञ्चुः दीर्घा अस्ति।
अद्यतनीयं वृत्तपत्रम् विज्ञापनेन पूर्णम्।
सः शतरूप्यकाणां धनपत्रं दर्शयति ।
सर्पः बिले गतः।
भवान् अस्य समितेः सदस्यः अस्ति अतः एतद् परिपत्रं विचारपूर्वकं पठनीयम्।
विष्णोः नाभेः कमलं समुद्भवति।
अस्य चलत
Pricking in SanskritObnoxious in SanskritWhirl in SanskritRex in SanskritKeep Down in SanskritSmile in SanskritElectric Motor in SanskritHydrargyrum in SanskritInterest in SanskritGanesh in SanskritChinese Parsley in SanskritToxicodendron Radicans in SanskritGanges River in SanskritWidowhood in SanskritInexplicit in SanskritHumbly in SanskritDie Hard in SanskritPolicy in SanskritEmbarrassed in SanskritTasteful in Sanskrit