Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bill Sanskrit Meaning

चञ्चुः, चञ्चुका, चञ्चूः, त्रोटिः, परिपत्रम्, प्ररोचनम्, मुद्रापत्रम्, विज्ञापनम्, विधेयकः

Definition

आ ओष्ठात् गलादिपर्यन्तम् शरीरावयवविशेषः येन प्राणिनः वदन्ति अदन्ति च।
पक्षिणाम् ओष्ठः।
कस्यापि वस्तुनः विक्रयणस्य उद्देश्येन संचारमाध्यमद्वारा प्रसारितं सूचनापत्रम्।
शासनेन अधिकृतं धनस्य कर्गजपत्रम् यत् क्रयविक्रयविनिमयसाधनम् ।
भूम्याः अन्तरे खनित्वा जन्तुना वसनार्थे कृतम् स्थानम्।
सूचनार्थे चिन्तनार्थे च नैकान् सम्बन्ध

Example

अत्यधिकभयात् तस्य मुखात् ध्वनिरेव न निःसृतः।
सारसस्य चञ्चुः दीर्घा अस्ति।
अद्यतनीयं वृत्तपत्रम् विज्ञापनेन पूर्णम्।
सः शतरूप्यकाणां धनपत्रं दर्शयति ।
सर्पः बिले गतः।
भवान् अस्य समितेः सदस्यः अस्ति अतः एतद् परिपत्रं विचारपूर्वकं पठनीयम्।
विष्णोः नाभेः कमलं समुद्भवति।
अस्य चलत