Bill Of Exchange Sanskrit Meaning
अधिकोषविकर्षः, वार्धुषपत्रम्, वित्तकोषविकर्षः
Definition
तत् पत्रं येन आर्थिकव्यवहारः व्यवसीयते।
वित्तकोषेण निर्मितं लेख्यपत्रं यस्मिन् धनराशिः तथा तस्याः स्वामिनः वित्तकोषस्य च नाम लिखितं भवति।
Example
उभयोः देशयोः मन्त्रिणौ विनिमय-पत्रे हस्ताक्षरम् अकुरुताम्।
आवेदनपत्रेण सह पञ्चाशद्रूप्यकाणां वित्तकोषविकर्षः अपि उद्योगसंस्थायाः नाम्ना भवता प्रेषणीयः।
Content in SanskritDissipate in SanskritVilification in SanskritFor Sale in SanskritSeparateness in SanskritOrnament in SanskritVoice Communication in SanskritDelimited in SanskritCogitate in SanskritDecked Out in Sanskrit79 in SanskritTwist in SanskritAmount Of Money in SanskritBetel Nut in SanskritForeman in SanskritAdorn in SanskritWrist Joint in SanskritLast in SanskritThrough With in SanskritLuckiness in Sanskrit