Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bill Of Exchange Sanskrit Meaning

अधिकोषविकर्षः, वार्धुषपत्रम्, वित्तकोषविकर्षः

Definition

तत् पत्रं येन आर्थिकव्यवहारः व्यवसीयते।

वित्तकोषेण निर्मितं लेख्यपत्रं यस्मिन् धनराशिः तथा तस्याः स्वामिनः वित्तकोषस्य च नाम लिखितं भवति।

Example

उभयोः देशयोः मन्त्रिणौ विनिमय-पत्रे हस्ताक्षरम् अकुरुताम्।

आवेदनपत्रेण सह पञ्चाशद्रूप्यकाणां वित्तकोषविकर्षः अपि उद्योगसंस्थायाः नाम्ना भवता प्रेषणीयः।