Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Billion Sanskrit Meaning

अर्बुदम्, गो, नवखम्, निखर्व, महाम्बुज

Definition

जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्मिकादिषु अनुष्ठानेषु नादः क्रियते।
सुगन्धिद्रव्यम्।
सा देवता या स्वर्गस्य

Example

अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
पण्डितः सत्यनारायणकथायां शङ्खस्य नादः करोति।
अर्चनार्थे सः कर्पुरं ज्वालयति।
वेदेषु इन्द्रस्य सूक्तानि सन्ति।
शैवाल इति एकः जलजः क्षुपः।
अरबप्रजातन्त्रं खनिजतैलस्य कृते विश्वस्मिन् प्रसिद्धम् अस्ति।
नैके अ