Billion Sanskrit Meaning
अर्बुदम्, गो, नवखम्, निखर्व, महाम्बुज
Definition
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्मिकादिषु अनुष्ठानेषु नादः क्रियते।
सुगन्धिद्रव्यम्।
सा देवता या स्वर्गस्य
Example
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
पण्डितः सत्यनारायणकथायां शङ्खस्य नादः करोति।
अर्चनार्थे सः कर्पुरं ज्वालयति।
वेदेषु इन्द्रस्य सूक्तानि सन्ति।
शैवाल इति एकः जलजः क्षुपः।
अरबप्रजातन्त्रं खनिजतैलस्य कृते विश्वस्मिन् प्रसिद्धम् अस्ति।
नैके अ
Scabies in SanskritOrder in SanskritRemainder in SanskritBit in SanskritHorseback Rider in SanskritWorth in SanskritGambling in SanskritLordliness in SanskritRuinous in SanskritLop Off in SanskritHorseman in SanskritThrob in SanskritConcealment in SanskritSelf-esteem in SanskritGeezerhood in SanskritMentha Spicata in SanskritEject in SanskritPrestigiousness in SanskritCriminal Court in SanskritLoss in Sanskrit