Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Binding Sanskrit Meaning

आवरणपृष्ठम्

Definition

यद् आवश्यकम् अस्ति।
ग्रन्थस्य रक्षणार्थे कृतः निग्रहः।
बन्धनार्थे उपयुक्तं वस्तु।
बन्धनस्य क्रिया भावो वा।
पुस्तकस्य प्रप्रथमं पृष्ठं यस्मिन् तस्य पुस्तकस्य तथा च लेखकस्य नाम लिखितं भवति यश्च पुस्तकं नाशनात् रक्षति।
येन विना कार्यसम्पादनं न शक्यम्।

Example

अस्य ग्रन्थस्य बन्धनं कुरु।
यशोदा कृष्णं निबन्धकेन उलूखलेन अबध्नात्।
चोरः बन्धात् निष्कासनार्थे भूरि परिश्रमं कृतवान्।
पुस्तकस्य आवरणपृष्ठम् अपटयत्।
पण्डितेन विवाहार्थम् आवश्यकानां वस्तूनां सङ्ग्रहः कृतः।