Biomass Sanskrit Meaning
इन्धनम्
Definition
तद् दाह्यवस्तु यस्मात् उर्जा प्राप्यते।
ज्वलनार्थे उपयुक्तं काष्टादि।
कस्यापि क्षेत्रविशेषे जीवितस्य तथा च सद्य काले एव मृतः पदार्थः यस्मिन् कौकिलीयम् उदजनम् तथा च प्राणवायुः सन्ति तस्य समस्त द्रव्यमानः ।
Example
कानिचन खनिजानि इन्धन इति रूपेण उपयुज्यन्ते।
ग्रामे शुष्ककाष्ठम् एव इन्धनम्।
वृक्षाणां अविविक्तेन छेदनेन जैविकद्रव्यमानं क्षियते ।
Cony in SanskritSot in SanskritBedchamber in SanskritStealer in SanskritDisapproval in SanskritResignation in SanskritSaltpeter in SanskritBank Building in SanskritWell-thought-of in SanskritSnap in SanskritMilk in SanskritPercentage in SanskritConjurer in SanskritWritten Symbol in SanskritCoffin in SanskritStarry in SanskritMadness in SanskritGood in SanskritCrystal Clear in SanskritLoss in Sanskrit