Biopsy Sanskrit Meaning
अभियोगः, परीक्षणम्, परीक्षा, प्रयोगः
Definition
कस्यापि विषयादेः मूलकारणानां रहस्यज्ञानस्य क्रिया।
सम्यक् अवेक्षणस्य कार्यम्।
कस्यापि वस्तुनः मनुष्यस्य वा क्षमतायाः निर्धारणम्।
विशेषस्य रोगस्य अस्तित्वं कारणं वा ज्ञातुं चिकित्सकेन कृता क्रिया।
विशेषतः कस्यापि रोगस्य कारणं ज्ञातुं शारीरिकाणां पदार्थानां विवेचनस्य क्रिया।
Example
अस्य विषयस्य वीक्षाम् उच्चाधिकारिणः कुर्वन्ति।
एकः भविष्यवेत्ता मम जन्मपत्रिकायाः परीक्षणं करोति।
नूतनवाहनस्य परीक्षणं प्रचलति।
अस्य रोगिणः परीक्षणं प्रख्यातेन चिकित्सकेन कृतम्।
मया मम रक्तस्य परीक्षा कर्तव्या।
Traveller in SanskritBrute in SanskritDeadly in SanskritPop in SanskritClever in SanskritLoaded in SanskritWork-shy in SanskritProfusion in SanskritLight in SanskritUnbound in SanskritAcquiescence in SanskritBeam in SanskritSoothe in SanskritHarassment in SanskritKingdom in SanskritOutcast in SanskritMint in SanskritDisdain in SanskritIndite in SanskritBring Back in Sanskrit