Birch Sanskrit Meaning
भूर्ज, भूर्जपत्रम्
Definition
वृक्षविशेषः यस्य पुष्पाणि शोभनीयानि सन्ति।
सौरमालायाः द्वितीयः खगोलीयपिण्डः।
क्षुपविशेषः यस्य कन्दः शुभ्रः कटुरसयुक्तः अस्ति।
चान्द्रमासे प्रतिपदादिपौर्णमास्यन्तः पञ्चदशतिथ्यात्मकः पक्षः।
वर्णविशेषः।
यः मलहीनः दोषरहितो वा।
वृक्षविशेषः यस्य दारु सुगन्धी अस्ति।
कज्जलस्य अङ्गारस्य वा वर्णम्।
यः प्रकाशमानः अस्ति।
पशु
Example
उद्यानपालः काञ्चनारस्य शाखां अधोगृहीत्वा पुष्पाणि विचिनोति।
शास्त्रज्ञः शुक्रस्य अध्ययनं करोति।
कृषकः मूलकं सेचयति।
अद्य शुक्लपक्षस्य पञ्चमी अस्ति।
सः श्वेतं वस्त्रं परिगृह्णाति।
दक्षिणभारते चन्दनस्य वनानि सन्ति।
एतद् श्रुत्वा सोहनस्य मुखं कृष्णम् अभवत्।
तस्य वस्त्रणि अमलानि आसन् यद्यपि सः निर्
Deciduous Tooth in SanskritLotus in SanskritBring Back in SanskritInvestigation in SanskritLover in SanskritPoison Ivy in SanskritBean Plant in SanskritAppraise in SanskritWell-lighted in SanskritDistant in SanskritOffer in SanskritHouse Of Prostitution in SanskritShudder in SanskritJohn Barleycorn in SanskritBiography in SanskritSputter in SanskritEnrollment in SanskritCompatibility in SanskritMeteor Shower in SanskritDecrease in Sanskrit