Bird Sanskrit Meaning
पिच्छकन्दुकम्, फूत्कारः, बृहद्विहङ्गः, सीत्कारः
Definition
सः खगः यस्य शरीरं बृहद् अस्ति।
यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते।
पक्षचञ्चुयुक्तः स्त्रीत्वविशिष्टः पक्षी।
बैडमिण्टन इति क्रीडायाम् उपयुज्यमानं वस्तु।
सर्पनादः।
यः मृगयां करोति सः पक्षिः ।
Example
ग्रृध्रः बृहद्विहङ्गः अस्ति।
तडागे नैके चित्राः खगाः सन्ति।
द्वाह्नावेक रात्रिश्च पक्षिणीत्यभिधीयते।
तेन पिच्छकन्दुकं क्रीतम्।
सर्पस्य फूत्कारेण जनाः बिभ्यन्ति।
श्येनः गृध्रः इत्यादयः प्रसहाः पक्षिणः सन्ति ।
Gain in SanskritDecadence in SanskritNational in SanskritAbattoir in SanskritPb in SanskritHeartbreaking in SanskritIncomplete in SanskritBumblebee in SanskritVariola in SanskritOpposed in SanskritDickeybird in SanskritBump in SanskritOrder Of Payment in SanskritWitness in SanskritMagnolia in SanskritFeigning in SanskritSlave in SanskritLittleness in SanskritHighly-developed in SanskritGanges River in Sanskrit