Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bird Sanskrit Meaning

पिच्छकन्दुकम्, फूत्कारः, बृहद्विहङ्गः, सीत्कारः

Definition

सः खगः यस्य शरीरं बृहद् अस्ति।
यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते।
पक्षचञ्चुयुक्तः स्त्रीत्वविशिष्टः पक्षी।
बैडमिण्टन इति क्रीडायाम् उपयुज्यमानं वस्तु।
सर्पनादः।

यः मृगयां करोति सः पक्षिः ।

Example

ग्रृध्रः बृहद्विहङ्गः अस्ति।
तडागे नैके चित्राः खगाः सन्ति।
द्वाह्नावेक रात्रिश्च पक्षिणीत्यभिधीयते।
तेन पिच्छकन्दुकं क्रीतम्।
सर्पस्य फूत्कारेण जनाः बिभ्यन्ति।

श्येनः गृध्रः इत्यादयः प्रसहाः पक्षिणः सन्ति ।