Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bird Of Jove Sanskrit Meaning

श्येन

Definition

पशुविशेषः, यः अप्रशस्तः, खरतुल्यनादः, प्रदीप्तपुच्छः कुनखः विवर्णः निकृत्तकर्णः द्विपमस्तकश्च।
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
पशुविशेषः मूषकजातीयः महामृगः।
अश्वजातीयः पशुः प्रायः यः अश्

Example

अजः पर्वतं गच्छति।
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
गजाय इक्षुः रोचते।
शशः शाकभक्षः अस्ति।
गर्दभः उत्पादशयानः अस्ति।
श्येनेन झटिति मूषकः परिगृहीतः। / ""श्येनाः प्रशस्ताः प्रकृतस्वरास्ते""[श.क]

सारसस्य