Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bird Of Night Sanskrit Meaning

उलूकः, ऊलूकः, काकभीरुः, कावरुकः, कौशिकः, घूकः, दिवान्धः, दिवाभीतः, नक्तचारू, नक्तञ्चरः, निशाटः, निशादर्शी, पेचकः, रक्तनासिकः, रजनीचरः, वक्रनासिका, वायसारातिः

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
अधो दिशायाम्।
नेत्रेन्द्रियविकलः।
पक्षिविशेषः यः निशायाम् अटति।
पक्षिविशेषः यः स्तनपायी अस्ति तथा च यस्य चरणौ जालीयुक्तौ स्तः।
प्रकाशस्य अभावः।
सः व्यक्तिः यस्य

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
अधो निर्दिष्टानां प्रश्नानाम् उत्तराणि ददतु।
श्यामः अन्धं जनं मार्गपारं नयति।
उलूकः निशाचरः अस्ति।