Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Birth Sanskrit Meaning

उत्पत्तिः, उद्भवः, जननम्, जनय, जनिः, जनिमा, जनुः, जन्म, जाति-, भवः, सम्भवः

Definition

देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
अस्तित्वस्य सम्भवनम्।
प्रादुर्भवनस्य क्रिया भावो वा।
विमानस्य भूमौ अधोदिशं वा आगमनस्य क्रिया।
भगवताम् अवतरितं स्वरूपम्।
कुलीनस्य अवस्था भावः वा।

Example

प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
कृष्णस्य जन्म मथुरायाम् अभवत्।
पृथिव्यां प्रथमतः एककोशीयस्य जीवस्य उत्पत्तिः अभवत्।
बालकाः छदेः विमानस्य अवतरणं वीक्षन्ते।
श्रीरामः विष्णोः चतुर्विंशतौ अवतारेषु एकः अस्ति।
तान् दृष