Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Birthplace Sanskrit Meaning

जन्मस्थानम्

Definition

दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
तत् स्थानं यत्र पशवः जनाः वा वसन्ति।
स्वस्य देशः।
प्रादुर्भवनस्य क्रिया भावो वा।
एकपरिवारसमबन्धिजनः।
गृहस्य प्रमुखः।
यस्मिन् स्थाने नगरे वा कस्यचित् जन्म भवति।
यस्यां भूमौ

Example

सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
व्याघ्रस्य निवासः वने अस्ति।
अमेरिकादेशे गतः सः स्वदेशे प्र