Bit Sanskrit Meaning
कवलः, क्षणः, खण्डः, ग्रासः, निमिषः, पर्व, प्रवणः
Definition
कश्चित् भिन्नः।
धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
ग्राम्यपशुः- यस्य मांसं जनः अत्ति।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्त
Example
अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
सूर्यस्य ग्रहपीडनम् अमावस्यायाम् एव भवति। /""शशिदिवाकरयोर्ग्रहपीडनम्।
देशस्य गरिमा देशवासीनां दायित्वम्।
भीष्म
Second in SanskritPond in SanskritQuail in SanskritIntegrity in SanskritDoormat in SanskritChronological Succession in SanskritEndeavor in SanskritPrinciple in SanskritShining in SanskritScraps in SanskritTidy Sum in SanskritRight in SanskritPhilanthropic in SanskritShovel in SanskritJust in SanskritPickaxe in SanskritPitiless in SanskritCluster in SanskritMarkweed in SanskritAtomic Number 82 in Sanskrit