Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bit Sanskrit Meaning

कवलः, क्षणः, खण्डः, ग्रासः, निमिषः, पर्व, प्रवणः

Definition

कश्चित् भिन्नः।
धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
ग्राम्यपशुः- यस्य मांसं जनः अत्ति।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्त

Example

अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
सूर्यस्य ग्रहपीडनम् अमावस्यायाम् एव भवति। /""शशिदिवाकरयोर्ग्रहपीडनम्।
देशस्य गरिमा देशवासीनां दायित्वम्।
भीष्म