Bite Sanskrit Meaning
आदंशः, कवलः, खण्डः, ग्रासः, दंशः, दंशनम्, दंशितम्, दंश्, सर्पदष्टम्
Definition
प्राणिनां मुखे अस्थ्नः ऊर्ध्वम् अधश्च उद्भूता अङ्कुरिता अवयवावलिः यया ते खादन्ति पदार्थान् कृन्तन्ति भूमिं च खनन्ति।
ग्राम्यपशुः- यस्य मांसं जनः अत्ति।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
चित्ते विद्यमानः अन्यं प्रति वैरभावः दुष्टभावः वा।
जलजक्षुपविशेषः यस्य
Example
दुर्घटनायां तस्य नैके दन्ताः नष्टाः। /जृम्भस्व सिंह दन्तान् ते गणयिष्यामि।
चित्तस्य कटुता दूरीकर्तव्या।
बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
सूर्यस्य ग्रहपीडनम् अमावस्यायाम् एव भवति। /""शशिदिवाकरयोर्ग्रहपीडनम्।
सः क्षुपान् कर्तयति।
सः मम वचः निराकरोति।
बहवः मशकाः अदशन
Uncurtained in SanskritInterdict in SanskritMace in SanskritRenown in SanskritSouthland in SanskritElettaria Cardamomum in SanskritSportswoman in SanskritTrample in SanskritTact in SanskritPettifoggery in SanskritEnquirer in SanskritFall In in SanskritCoal in SanskritInstruction in SanskritRow in SanskritFemale Internal Reproductive Organ in SanskritSmoking in SanskritResistance in SanskritConversation in SanskritThinness in Sanskrit