Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bitter Sanskrit Meaning

कटु, तिक्त

Definition

यः प्रियः नास्ति।
तेजोयुक्तम्।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
यस्य कोपः स्वभावतः अधिकः।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
यः मृदु अथवा कोमलः न अस्ति।
यः श्रवणे कटुः अस्ति।
यस्य स्वादः तीक्ष

Example

अप्रियं वचनं मा वद।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
कंसः क्रूरः आसीत्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
कुटजः तिक्तः अस्ति।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।