Bitter Sanskrit Meaning
कटु, तिक्त
Definition
यः प्रियः नास्ति।
तेजोयुक्तम्।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
यस्य कोपः स्वभावतः अधिकः।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
यः मृदु अथवा कोमलः न अस्ति।
यः श्रवणे कटुः अस्ति।
यस्य स्वादः तीक्ष
Example
अप्रियं वचनं मा वद।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
कंसः क्रूरः आसीत्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
कुटजः तिक्तः अस्ति।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
Article Of Clothing in SanskritObstinacy in SanskritLimpidity in SanskritFly in SanskritCleanness in SanskritSacred in SanskritForeignness in SanskritTwisting in SanskritThroughway in SanskritHimalaya in SanskritNow in SanskritShade in SanskritWay in SanskritVillager in SanskritStunner in SanskritCheap in SanskritDrab in SanskritEndemic in SanskritInkpot in SanskritRed in Sanskrit