Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bitterness Sanskrit Meaning

आमर्षः, एहः, कोपः, क्रुट्, क्रुत्, क्रुधा, क्रोधः, जूर्णिः, तपुषो, प्रतिघः, भामः, भीमः, मन्युः, रुट्, रुषा, रोषः, व्यथिः, हरः, हृणिः त्यजः, हेलः, ह्वरः

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
सक्रोधं वचनम्।
चित्ते विद्यमानः अन्यं प्रति वैरभावः दुष्टभावः वा।
निन्दाव्यञ्जकः कठोरः असभ्यः शब्दः।
खिन्नस्य अवस्था भावो वा।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
अप्रसन्नस्य

Example

पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
चित्तस्य कटुता दूरीकर्तव्या।
तस्य मुखे अप्रसन्नता आसीत्।
मम क्रोधः शाम्यति।
सः अतीव क्रोधात् तम् अहन्। / विषमस्थं जगत् सर्वं व्याकुलं समुदाहृतम्।