Bivouac Sanskrit Meaning
अवस्कन्दः, वृजनस्थलम्, शिबिरः, सेनावासः, सेनास्थानम्, सैन्यम्
Definition
वरपक्षस्य तात्कालिकं निवासस्थानम्।
अस्थायि वसतिस्थानम्।
सेनायाः वसतिस्थानम्।
यात्राकालिनं निवासस्थानम्।
यस्मिन् स्थाने जनाः विशिष्टकालपर्यन्तं केनचित् विशिष्टेन प्रयोजनेन निवसन्ति।
कस्यापि वस्तुनः वेगेन क्षेपणम्।
विशिष्टस्य कार्यस्य कृते कृतम् आयोजनं यस्मिन् जनानां सहभागः अपेक्षितः।
शिबिरा
Example
अहम् अवस्कन्दात् आगच्छामि।
परिवासे सर्पः आगतः।
एतद् गोरखा रेजीमेंट इति सेनायाः शिबिरः अस्ति।
सायङ्कालपर्यन्तं वयम् अधिष्ठानं यावत् प्राप्स्यामः।
नेत्रपटलस्य निःशुल्कं निदानं कर्तुं चिकित्सकेन दशानां दिनानां शिबिरम् आयोजितम्।
भारतदेशस्य श्रीहरिकोटानगरात् कृत्रिमाणाम् उपग्रहाणां प्रक्षेपणं क्रिय
Wishful in SanskritZoological Science in SanskritPencil in SanskritBreathe in SanskritMercilessness in SanskritSpineless in SanskritRawness in SanskritPoke Fun in SanskritDisorganized in SanskritMight in SanskritIngenuous in SanskritRelease in SanskritTwin in SanskritSoppy in SanskritPlumage in SanskritScientist in SanskritVista in SanskritThief in SanskritMagician in SanskritEat in Sanskrit