Blabbermouth Sanskrit Meaning
कर्णेजपः, जल्पाकः, वाचाटः
Definition
यः पुनः पुनः निरर्थकं वदति।
यः बहु भाषते।
खगविशेषः- यः हरितवर्णीयः खगः मनुष्यवाचः अनुकरणं करोति तथा च नैकेषु गृहेषु दृश्यते।
यः परिवदति।
यः दुष्प्रवादं करोति।
यः अतीव जल्पति।
Example
रामः चाटुकः अस्ति।
ईश्वरकृपया मूकोऽपि वाचालो भवति।
पञ्जरे शुकः राम राम इति वदति।
वाचाटानां कारणात् कदाचित् परस्परेषु वैमत्यम् उत्पद्यते।
कर्णेजपः पुरुषः नित्यं प्रवादं करोति।
जल्पकानां मध्ये तूष्णीम
Asocial in SanskritS in SanskritHonesty in SanskritSound in SanskritLeft in SanskritInvention in SanskritPretender in SanskritCommodity in SanskritGlorious in SanskritCooking Stove in SanskritCare in SanskritKing in SanskritDramatist in SanskritRosebush in SanskritContract in SanskritStunned in SanskritEngrossed in SanskritLift in SanskritStride in SanskritGathered in Sanskrit