Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Blabbermouth Sanskrit Meaning

कर्णेजपः, जल्पाकः, वाचाटः

Definition

यः पुनः पुनः निरर्थकं वदति।
यः बहु भाषते।
खगविशेषः- यः हरितवर्णीयः खगः मनुष्यवाचः अनुकरणं करोति तथा च नैकेषु गृहेषु दृश्यते।
यः परिवदति।
यः दुष्प्रवादं करोति।
यः अतीव जल्पति।

Example

रामः चाटुकः अस्ति।
ईश्वरकृपया मूकोऽपि वाचालो भवति।
पञ्जरे शुकः राम राम इति वदति।
वाचाटानां कारणात् कदाचित् परस्परेषु वैमत्यम् उत्पद्यते।
कर्णेजपः पुरुषः नित्यं प्रवादं करोति।
जल्पकानां मध्ये तूष्णीम