Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Black Sanskrit Meaning

अतिश्यामः, अश्वेत, कार्ष्ण्यम्, कालिका, कालिमा, कृष्ण, कृष्णता, कृष्णत्वम्, कृष्णिमा, घनःश्यामः, नील, नीलिमा, मेचकः, श्याम, श्यामता, श्यामत्वम्

Definition

दोषारोपणम्।
चान्द्रमासस्य तानि पञ्चदशानि दिनानि येषु तमो वर्धते।
अधिककृष्णवर्णः।
वर्णविशेषः।
यस्मिन् कपटम् अस्ति।
लवणप्रकारः यः कृष्णवर्णीयः पाचकः च अस्ति।
प्रकाशस्य अभावः।
अन्धकारेण युक्तः।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
यः क्षम्यः नास्ति।
यः

Example

अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
तमिस्रपक्षेपि सह प्रियाभिर्ज्योत्स्ना वतो निर्वशति प्रदोषात्।
घनःश्यामात् पुरुषात् बालकाः भीताः।
सः श्वेतं वस्त्रं परिगृह्णाति।
सैन्धवं पाचकरूपेण उपयुज्यते।
सूर्यास्ताद् अनन्तरम् अन्धः