Black Art Sanskrit Meaning
अभिचारमन्त्रः, मायुः, यातुः
Definition
तन्त्रोक्तविधौ विशिष्टवर्णान् दैवीशक्तियुक्तान् मत्त्वा तेषां कस्यापि अनिष्टं भवतु इति इच्छया कृतः प्रयोगः।
अलौकिकम् अमानवीयम् आश्चर्यजनकं कार्यम्।
तत् स्थानं यत्र ग्रहनक्षत्रतारकादीन् द्रष्टुं तेषां क्रियारूपञ्च ज्ञातुं यन्त्राणि सन्ति।
या यातुं करोति।
Example
अद्यतनीयाः शास्त्रज्ञाः यातुं परिशङ्कन्ते।
चन्द्रकान्तायाः कथा मायया परिपूर्णा।
शिक्षिका छात्रान् वेधशालाम् अनयत्।
ग्रामस्थाः अस्रपाम् अताडयन्।
Nonetheless in SanskritGenteelness in SanskritFloor in SanskritRogue in SanskritMoghul in SanskritMale Monarch in SanskritImmix in SanskritGin in SanskritAdult Male in SanskritAntiquity in SanskritCome Back in SanskritTax Income in SanskritBhutani in SanskritBalarama in SanskritAcquaintance in SanskritFalls in SanskritTelephone Set in SanskritLazy in SanskritCelebrity in SanskritPiddle in Sanskrit