Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Black Magic Sanskrit Meaning

अभिचारमन्त्रः, मायुः, यातुः

Definition

तन्त्रोक्तविधौ विशिष्टवर्णान् दैवीशक्तियुक्तान् मत्त्वा तेषां कस्यापि अनिष्टं भवतु इति इच्छया कृतः प्रयोगः।
अलौकिकम् अमानवीयम् आश्चर्यजनकं कार्यम्।
तत् स्थानं यत्र ग्रहनक्षत्रतारकादीन् द्रष्टुं तेषां क्रियारूपञ्च ज्ञातुं यन्त्राणि सन्ति।

या यातुं करोति।

Example

अद्यतनीयाः शास्त्रज्ञाः यातुं परिशङ्कन्ते।
चन्द्रकान्तायाः कथा मायया परिपूर्णा।
शिक्षिका छात्रान् वेधशालाम् अनयत्।

ग्रामस्थाः अस्रपाम् अताडयन्।