Blackness Sanskrit Meaning
कार्ष्ण्यम्, कालिका, कालिमा, कृष्णता, कृष्णत्वम्, कृष्णिमा, नीलिमा, मेचकः, श्यामता, श्यामत्वम्
Definition
दोषारोपणम्।
प्रकाशस्य अभावः।
धूमात् घनीभूतः कृष्णांशः।
असमीचीना व्यवस्था।
कृष्णवर्णस्य अवस्था भावः वा।
नरकविशेषः यस्मिन् विश्वासघातिनः गच्छन्ति।
निबिडः अन्धकारः।
योगशास्त्रानुसारेण पञ्चप्रकारकाज्ञानान्तर्गताज्ञानविशेषः।
योगशास्त्रानुसारेण पञ्चक्लेशेषु एकः।
Example
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
भित्तिकायां संलग्नं कज्जलं समार्जयतु।
विवाहे अव्यवस्थां दृष्ट्वा जनाः क्रोधिताः।
अधुना मुखस्य श्यामत्वं दूरीकर्तुं भिन्नानि
Opposite in SanskritNascence in SanskritDirty in SanskritCuckoo in SanskritLift Up in SanskritTrampled in SanskritEld in SanskritTrim Down in SanskritUnity in Sanskrit1000 in SanskritAdornment in SanskritBay in SanskritWhirl in SanskritChemistry Lab in SanskritStrict in SanskritZoological Science in SanskritFirm in SanskritSplutter in SanskritParallel Of Latitude in SanskritLight Beam in Sanskrit