Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Blackout Sanskrit Meaning

विस्मरणम्, विस्मृतिः

Definition

प्रकाशस्य अभावः।
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
किमपि कार्यं कृतिः वा निषिध्यते।
कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
बन्धनस्य क्रिया भावो वा।
रोगभयशोकादीनां कारणात् उत्पन्ना सा अवस्था यस्यां मनुष्यः नष्टचेतनः भवति।

Example

सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
दण्डम् अर्हसि त्वम् अस्य प्रमादस्य।