Blade Sanskrit Meaning
जहाजीखड्गः
Definition
लघुपर्णम्।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
धातोः सुपेशं पत्रम्।
नौसम्बन्धी।
उपकरणविशेषः येन लघुनि वस्तूनि छेत्तुं शक्यते।
दीर्घं पर्णम्।
नौकायां कार्यं कुर्वन् कर्मकरः ।
यः नौकया यात्रां करोति।
प्राचीनकालीनः खड्गप्रकारः।
Example
मेषः कृषिक्षेत्रे धान्यस्य पल्लवानि अत्ति।
नाविकः क्षेपण्या नौकां वाहयति।
अस्य यानस्य नेमिः धातुपत्रेण निर्मितम्।
नाविकः काकः पुनः पुनः नौकायाम् एव आगच्छति।
धारया तस्य अङ्गुली छिन्ना।
पलाण्डोः तृणादीनाञ्च पर्णानां पत्रम् इति आख्या।
नाव
Dejected in SanskritIre in SanskritMark in SanskritPutting To Death in SanskritPassable in SanskritHoard in SanskritRepeat in SanskritFlax in SanskritSubaquatic in SanskritSegmentation in SanskritTintinnabulation in SanskritStupid in SanskritXxi in SanskritEatable in SanskritSixteenth in SanskritRecreant in SanskritLecherousness in SanskritTerm in SanskritUnfaltering in SanskritFirm in Sanskrit