Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Blade Sanskrit Meaning

जहाजीखड्गः

Definition

लघुपर्णम्।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
धातोः सुपेशं पत्रम्।
नौसम्बन्धी।
उपकरणविशेषः येन लघुनि वस्तूनि छेत्तुं शक्यते।
दीर्घं पर्णम्।
नौकायां कार्यं कुर्वन् कर्मकरः ।
यः नौकया यात्रां करोति।
प्राचीनकालीनः खड्गप्रकारः।

Example

मेषः कृषिक्षेत्रे धान्यस्य पल्लवानि अत्ति।
नाविकः क्षेपण्या नौकां वाहयति।
अस्य यानस्य नेमिः धातुपत्रेण निर्मितम्।
नाविकः काकः पुनः पुनः नौकायाम् एव आगच्छति।
धारया तस्य अङ्गुली छिन्ना।
पलाण्डोः तृणादीनाञ्च पर्णानां पत्रम् इति आख्या।
नाव